वांछित मन्त्र चुनें

सू॒र्या॒च॒न्द्र॒मसौ॑ धा॒ता य॑थापू॒र्वम॑कल्पयत् । दिवं॑ च पृथि॒वीं चा॒न्तरि॑क्ष॒मथो॒ स्व॑: ॥

अंग्रेज़ी लिप्यंतरण

sūryācandramasau dhātā yathāpūrvam akalpayat | divaṁ ca pṛthivīṁ cāntarikṣam atho svaḥ ||

पद पाठ

सू॒र्या॒च॒न्द्र॒मसौ॑ । धा॒ता । य॒था॒पू॒र्वम् । अ॒क॒ल्प॒य॒त् । दिव॑म् । च॒ । पृ॒थि॒वीम् । च॒ । अ॒न्तरि॑क्षम् । अथो॒ इति॑ । स्वः॑ ॥ १०.१९०.३

ऋग्वेद » मण्डल:10» सूक्त:190» मन्त्र:3 | अष्टक:8» अध्याय:8» वर्ग:48» मन्त्र:3 | मण्डल:10» अनुवाक:12» मन्त्र:3


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (धाता) धारण करनेवाला परमेश्वर (सूर्याचन्द्रमसौ) सूर्य और चन्द्रमा को (यथापूर्वम्) पूर्वसृष्टि में जैसे रचा था, वैसा ही तथा (दिवं च पृथिवीं च-अन्तरिक्षं च) द्युलोक को, पृथिवीलोक को और अन्तरिक्ष-लोक को (अथ) और (स्वः) इनसे भिन्न लोक को (अकल्पयत्) रचा है-या रचता है ॥३॥
भावार्थभाषाः - संसार को धारण करनेवाले विधाता परमात्मा ने सूर्य चन्द्रमा द्युलोक पृथिवीलोक अन्तरिक्षलोक और अन्य लोक-लोकान्तरों को पूर्व सृष्टि में जैसे रचा था, वैसे ही इस सृष्टि में रचा है, आगे भी रचता रहेगा ॥३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (धाता सूर्याचन्द्रमसौ यथापूर्वम्-अकल्पयत्) धारयिता परमेश्वरः सूर्यचन्द्रलोकौ पूर्वकल्पे यथा तथा (दिवं च-पृथिवीं च-अन्तरिक्षम्-अथ स्वः-अकल्पयत्) द्युलोकं पृथिवीम्-अन्तरिक्षं तथाऽन्यलोकलोकान्तरं रचितवान् ॥३॥।